Tuesday, December 30, 2014

अङ्गुष्ठमात्र:...\aṅguṣṭhamātraḥ



सायणभाष्यम् - अङ्गुष्ठमात्र:...

क्षुधातिजनित-चित्तविक्षेपशान्तेः उर्ध्वं भोक्तुः जीवस्य परमेश्वररूपत्वानुसन्धाने हेतुभूतं मन्त्रं दर्शयति - अङ्गुष्ठमात्रः इत्यादि। हृदयमध्यगतः आकाशः अङ्गुष्ठपरिमितः। तत्र वर्तमाना बुद्धिः अपि तावती। तयावच्छिन्नः जीवरूपः पुरुषोऽपि अङ्गुष्ठमात्रः। स च स्वकीयया ज्ञनक्रियाशक्त्या अङ्गुष्ठं समाश्रितः । चकारान्मस्तकं चाश्रितः। आपादमस्तकव्यापीत्यर्थः। स च उपाधिसम्बन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सर्वस्य जगतः ईशः नियन्ता। अत एव विश्वभुक् सर्वं जगत् भुङ्क्ते। तादृशः सः प्रभुः ईश्वरः प्रीणातु, अनेन भोजनेन प्रीतो भवतु। 

kṣudhātijanita-cittavikṣepaśānteḥ urdhvam bhoktuḥ jīvasya parameśvararūpatvānusandhāne hetubhūtaṃ mantraṃ darśayati - aṅguṣṭhamātraḥ ityādi। hṛdayamadhyagataḥ ākāśaḥ aṅguṣṭhaparimitaḥ। tatra vartamānā buddhiḥ api tāvatī। tayāvacchinnaḥ jīvarūpaḥ puruṣo'pi aṅguṣṭhamātraḥ। sa ca svakīyayā jñanakriyāśaktyā aṅguṣṭhaṃ samāśritaḥ । cakārānmastakaṃ cāśritaḥ। āpādamastakavyāpītyarthaḥ। sa ca upādhisambandhamantareṇa svakīyena vāstavena rūpeṇa sarvasya jagataḥ īśaḥ niyantā। ata eva viśvabhuk sarvaṃ jagat bhuṅkte। tādṛśaḥ saḥ prabhuḥ īśvaraḥ prīṇātu, anena bhojanena prīto bhavatu।