Monday, November 17, 2014

Gāyatrī interpretation 2

The commentary of Sāyaṇācārya

यद्वा । तदिति भर्गो विशेषणम्। सवितुः देवस्य तत् तादृशं भर्गो धीमहि। किन्तदित्यपेक्षायामाह - यः इति लिङ्गव्यत्ययः| यद्भर्गो धियः प्रचोदयात् तद् ध्यायेम इति समन्वयः।  सवितुः देवस्य यः (यत्) (वरेण्यम्) भर्गः धियः प्रचोदयात् तत् धीमहि।

யத்வா । ததிதி பர்கோ விஶேஷணம்। ஸவிது: தேவஸ்ய தத் தாத்ருஶ: பர்கோ தீமஹி। கிந்ததித்யபேக்ஷாயாமாஹ - யஃ இதி லிங்கவ்யத்யய: யத்பர்கோ திய: ப்ரசோதயாத்। தத் த்யாயேம இதி ஸமந்வய:।  ஸவிது: தேவஸ்ய ய: (யத்) (வரேண்யம்) பர்க: திய: ப்ரசோதயாத் தத் தீமஹி।

yadvā । taditi bhargo viśeṣaṇam। savituḥ devasya tat tādṛśaṃ bhargo dhīmahi। kintadityapekṣāyāmāha - yaḥ iti liṅgavyatyayaḥ yadbhargo dhiyaḥ pracodayāt। tad dhyāyema iti samanvayaḥ।  savituḥ devasya yaḥ (yat) (vareṇyam) bhargaḥ dhiyaḥ pracodayāt tat dhīmahi।

No comments:

Post a Comment