Friday, October 17, 2014

akṣībhyāṁ

Tamil Transliteration

அக்ஷீப்⁴யாம் தே நாஸிகாப்⁴யாம் கர்ணப்⁴யாம் சு²பு³காத³தி⁴|
யக்ஷ்மம் ஶீர்ஷண்யம் மஸ்திஷ்காஜ்ஜிஹ்வாயா விவ்ருஹாமி தே|| 1||

க்³ரீவாப்⁴யஸ்த உஷ்ணிஹாப்⁴ய: கீகஸாப்⁴யோநூக்யாத்|
யக்ஷ்மம் தோ³ஷண்யமம்ஸாப்⁴யாம் பா³ஹுப்⁴யாம் விவ்ருஹாமி தே||2||

ஆந்த்ரேப்⁴யஸ்தே கு³தா³ப்⁴ய: வநிஷ்டோ²ர்ஹ்ருத³யாத³தி⁴|
யக்ஷ்மம் மதஸ்நாப்⁴யாம் யக்ந: ப்லாஶிப்⁴யோ விவ்ருஹாமி தே||3||

ஊருப்⁴யாம் தே அஷ்டீ²வத்³ப்⁴யாம் பார்ஷ்ணிப்⁴யாம் ப்ரபதா³ப்⁴யாம்|
யக்ஷ்மம் ஶ்ரோணீப்⁴யாம் பா⁴ஸதா³த்³ ப⁴ம்ஸஸோ விவ்ருஹாமி தே||4||

மேஹநாத்³ வநங்கரணாத் லேமப்⁴யஸ்தே நகே²ப்⁴ய: |
யக்ஷ்மம் ஸர்வஸ்மாதா³த்மநஸ்தமித³ம் விவ்ருஹாமி தே||5||

அங்கா³த³ஙாத் லோம்நோ லோம்நோ ஜாதம் பர்வணி பர்வணி|
யக்ஷ்மம் ஸர்வஸ்மாதா³த்மநஸ்தமித³ம் விவ்ருஹாமி தே||6||

Roman transliteration

akṣībhyāṁ te nāsikābhyāṁ karṇabhyāṁ chubukādadhi.
yakṣmaṁ śīrṣaṇyaṁ mastiṣkājjihvāyā vivṛhāmi te.. 1||

grīvābhyasta uṣṇihābhyaḥ kīkasābhyo'nūkyāt.
yakṣmaṁ doṣaṇyamaṁsābhyāṁ bāhubhyāṁ vivṛhāmi te..2..

āntrebhyaste gudābhyaḥ vaniṣṭhorhṛdayādadhi.
yakṣmaṁ matasnābhyāṁ yaknaḥ plāśibhyo vivṛhāmi te..3..

ūrubhyāṁ te aṣṭhīvadbhyāṁ pārṣṇibhyāṁ prapadābhyām.
yakṣmaṁ śroṇībhyāṁ bhāsadād bhaṁsaso vivṛhāmi te..4..

mehanād vanaṅkaraṇāt lemabhyaste nakhebhyaḥ .
yakṣmaṁ sarvasmādātmanastamidaṁ vivṛhāmi te..5..

aṅgādaṅāt lomno lomno jātaṁ parvaṇi parvaṇi.
yakṣmaṁ sarvasmādātmanastamidaṁ vivṛhāmi te..6..


सायणभाष्यम्
हे यक्ष्मगृहीत, ते तव अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं विवृहामि उद्धारयिष्यामि। विश्लेषयामीत्यर्थः। तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकात् चुबुकाद्  ओष्ठस्याधःप्रदेशाच्च। अपि च शीर्षण्यम्। शिरसि भवो रोगः शीर्षण्यः। ईदृशं यक्षरोगं ते तव मस्तिष्कात् शिरसोऽन्तरवस्थितो मांसविशेषः मस्तिष्कः। तस्मात् जिह्वायाः रसनायाश्च सकाशात् विवृहामि उद्धारयामि। पृथक्करोमीत्यर्थः।१।

हे व्याधिगृहीत उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्यः उत्स्नाताभ्यः वा स्नायुभ्यः, ग्रीवाभ्यः गलगताभ्यः धमनीभ्यः ते तव यक्ष्मं विवृहामि। तथा कीकसाभ्यः अस्थिभ्यः अनूक्यात् अस्थिसन्धेश्च यक्ष्मं विवृहामि। अनूच्यते समवेयत इत्यस्थ्नः सन्धिरनूक्यः। अपि च दोष्णोर्भवं दोषण्यम्। तमपि यक्ष्मरोगं ते तव अंसाभ्यां बाहुभ्यां च यक्ष्मं विवृहामि। हस्तयोः ऊर्ध्वभागौ अंसौ, अधोभागौ बाहू। २।

हे यक्ष्माभिभूत! ते तव आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम्। तत्संबन्धिभ्यः स्नायुभ्यः गुदाभ्यः याभिः नाडीभिः अन्नरसः समानवायुना धातुषु नीयते ताभ्यः नाडीभ्यश्च सकाशात् यक्ष्मं विवृहामि। तथा वनिष्ठोः स्थविरान्त्रात्, ह्दयादधि हृदयपुण्डरीकाच्च यक्ष्मं विवृहामि। अपि च ते तव मतस्नाभ्यां मतस्नौ पार्श्वयोर्वर्तमानौ आम्रफलाकृती वृक्कौ। ताभ्याम्। यक्नः हृदयसमीपे वर्तमानः कालमांसविशेषः यकृत्। तस्माच्च। प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यः च मांसेभ्यः च यक्ष्मं रोगं विवृहामि  उत्क्षिपामि ।३।

हे रुग्ण। ते तव ऊरुभ्याम् अष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं विवृहामि । तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां  प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं विवृहामि। तथा भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् भंससः भासमानात् पायोः ते तव यक्ष्मं विवृहामि।४।

वनङ्करणात् । वनमुदकं शारीरम्। तत्क्रियते विसृज्यते येन तद्वनङ्करणम्। तस्मात् मेहनात् मेढ्रात् ते तव लोमभ्यः नखेभ्यः च यक्ष्मं विवृहामि। किं बहुना। इदम् इदानीं तं यक्ष्मं सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीरात् विवृहामि। ५।

अङ्गात् अङ्गात् सर्वेभ्यः अङ्गेभ्यः लोम्नोलोम्नो सर्वेभ्यः लोमभ्यश्च पर्वणि पर्वणि अवयवानां सन्धौ जातम् उत्पन्नं यक्ष्मं विवृहामि। अन्यद्गतम्। ६।  
  

No comments:

Post a Comment